गप्पाष्टकम्
अर्धरात्रौ एका सुकन्या
रेलयानात् अवतीर्य कुत्रापि
गच्छन्ती आसीत्।
अनेके युवकाः तम् अनुग्रहम् कुर्वन्ति
यत् मया सह चलतु।
किन्तु सा न अङ्गीकरोति।
सहसा एकः मोटर्सयकिलचालकः
तत्र आगच्छति।
तत्क्षणमेव सा कन्या
झटिति तस्य पृष्ठे आरोहति।
युवकः पृच्छति "भो कन्ये! भवती किमर्थं मयि विश्वसिति?" इति।
तत् श्रुत्वा सा कन्या वदति.....
"भवति मम दृढविश्वासः।यतो हि भवतः यानस्य पृष्ठे लिखितम् अस्ति............"
अत्र रिक्त स्थाने कुत्रचित् पाठभेद: उपलभ्यते।
यदा अहम् फेसबुकम् पश्यामि,
नैको शब्द: दृश्यते।
वो एक राजपूत था।
वो एक हिन्दू था।
वो एक मेघवाल था।
वो एक मुसलमान था।
वो एक रबारी था।
वो एक भील था।
वो एक क्षत्रिय था।
वो एक ब्राह्मण था।
वो एक वैश्यथा।
वो एक खत्री था।
वो एक दर्जी था।
वो एक नाईथा।
वो एक सोनी था।
अस्तु...........
इत्युक्ते अत्र रिक्त स्थाने सर्वे सन्ति।
अतः मम अभिप्रायमेष: यत्
"...................." से पंगा मत लेना क्योंकि
जिन्होंने "............."से पंगा लिया वो खुद मिट गए।
अहो!!बहु "खतरनाक" अस्ति ".............."
#kss
शुक्रवार, 20 फ़रवरी 2015
प्रहसन
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें